Original

कथां वेत्सि मुने दिव्यां मनुष्योरगरक्षसाम् ।एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथितं द्विज ॥ ३ ॥

Segmented

कथाम् वेत्सि मुने दिव्याम् मनुष्य-उरग-रक्षसाम् एतद् इच्छामि अहम् श्रोतुम् तत्त्वेन कथितम् द्विज

Analysis

Word Lemma Parse
कथाम् कथा pos=n,g=f,c=2,n=s
वेत्सि विद् pos=v,p=2,n=s,l=lat
मुने मुनि pos=n,g=m,c=8,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
मनुष्य मनुष्य pos=n,comp=y
उरग उरग pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
कथितम् कथय् pos=va,g=n,c=2,n=s,f=part
द्विज द्विज pos=n,g=m,c=8,n=s