Original

मार्कण्डेय उवाच ।उत्तङ्कमेवमुक्त्वा तु विष्णुरन्तरधीयत ॥ २९ ॥

Segmented

मार्कण्डेय उवाच उत्तङ्कम् एवम् उक्त्वा तु विष्णुः अन्तरधीयत

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्तङ्कम् उत्तङ्क pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan