Original

बृहदश्व इति ख्यातो भविष्यति महीपतिः ।तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः ॥ २७ ॥

Segmented

बृहदश्व इति ख्यातो भविष्यति महीपतिः तस्य पुत्रः शुचिः दान्तः कुवलाश्व इति श्रुतः

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt
महीपतिः महीपति pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
कुवलाश्व कुवलाश्व pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part