Original

उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः ।तपस्यति तपो घोरं शृणु यस्तं हनिष्यति ॥ २६ ॥

Segmented

उत्सादन-अर्थम् लोकानाम् धुन्धुः नाम महा-असुरः तपस्यति तपो घोरम् शृणु यस् तम् हनिष्यति

Analysis

Word Lemma Parse
उत्सादन उत्सादन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
धुन्धुः धुन्धु pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
तपस्यति तपस्य् pos=v,p=3,n=s,l=lat
तपो तपस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
यस् यद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
हनिष्यति हन् pos=v,p=3,n=s,l=lrt