Original

विष्णुरुवाच ।सर्वमेतद्धि भविता मत्प्रसादात्तव द्विज ।प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम् ।त्रयाणामपि लोकानां महत्कार्यं करिष्यसि ॥ २५ ॥

Segmented

विष्णुः उवाच सर्वम् एतत् हि भविता मद्-प्रसादात् तव द्विज प्रतिभास्यति योगः च येन युक्तो दिवौकसाम् त्रयाणाम् अपि लोकानाम् महत् कार्यम् करिष्यसि

Analysis

Word Lemma Parse
विष्णुः विष्णु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
भविता भू pos=v,p=3,n=s,l=lrt
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
प्रतिभास्यति प्रतिभा pos=v,p=3,n=s,l=lrt
योगः योग pos=n,g=m,c=1,n=s
pos=i
येन यद् pos=n,g=m,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
अपि अपि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
महत् महत् pos=a,g=n,c=2,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt