Original

एवं संछन्द्यमानस्तु वरेण हरिणा तदा ।उत्तङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम ॥ २३ ॥

Segmented

एवम् संछन्द्यमानस् तु वरेण हरिणा तदा उत्तङ्कः प्राञ्जलिः वव्रे वरम् भरत-सत्तम

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संछन्द्यमानस् संछन्दय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
वरेण वर pos=a,g=m,c=3,n=s
हरिणा हरि pos=n,g=m,c=3,n=s
तदा तदा pos=i
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
वरम् वर pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s