Original

विष्णुरुवाच ।प्रीतस्तेऽहमलौल्येन भक्त्या च द्विजसत्तम ।अवश्यं हि त्वया ब्रह्मन्मत्तो ग्राह्यो वरो द्विज ॥ २२ ॥

Segmented

विष्णुः उवाच प्रीतस् ते ऽहम् अलौल्येन भक्त्या च द्विज-सत्तम अवश्यम् हि त्वया ब्रह्मन् मत्तो ग्राह्यो वरो द्विज

Analysis

Word Lemma Parse
विष्णुः विष्णु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रीतस् प्री pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अलौल्येन अलौल्य pos=n,g=n,c=3,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
pos=i
द्विज द्विज pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
अवश्यम् अवश्यम् pos=i
हि हि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
मत्तो मद् pos=n,g=m,c=5,n=s
ग्राह्यो ग्रह् pos=va,g=m,c=1,n=s,f=krtya
वरो वर pos=n,g=m,c=1,n=s
द्विज द्विज pos=n,g=m,c=8,n=s