Original

उत्तङ्क उवाच ।पर्याप्तो मे वरो ह्येष यदहं दृष्टवान्हरिम् ।पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् ॥ २१ ॥

Segmented

उत्तङ्क उवाच पर्याप्तो मे वरो हि एष यद् अहम् दृष्टवान् हरिम् पुरुषम् शाश्वतम् दिव्यम् स्रष्टारम् जगतः प्रभुम्

Analysis

Word Lemma Parse
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पर्याप्तो पर्याप् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
वरो वर pos=n,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
हरिम् हरि pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
स्रष्टारम् स्रष्टृ pos=n,g=m,c=2,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s