Original

विदितास्तव धर्मज्ञ देवदानवराक्षसाः ।राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः ।न तेऽस्त्यविदितं किंचिदस्मिँल्लोके द्विजोत्तम ॥ २ ॥

Segmented

विदितास् तव धर्म-ज्ञ देव-दानव-राक्षसाः राज-वंशाः च विविधा ऋषि-वंशाः च शाश्वताः

Analysis

Word Lemma Parse
विदितास् विद् pos=va,g=m,c=1,n=p,f=part
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
वंशाः वंश pos=n,g=m,c=1,n=p
pos=i
विविधा विविध pos=a,g=m,c=1,n=p
ऋषि ऋषि pos=n,comp=y
वंशाः वंश pos=n,g=m,c=1,n=p
pos=i
शाश्वताः शाश्वत pos=a,g=m,c=1,n=p