Original

त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः ।आराधयित्वा त्वां देवाः सुखमेधन्ति सर्वशः ॥ १९ ॥

Segmented

त्वम् हि कर्ता विकर्ता च भूतानाम् इह सर्वशः आराधयित्वा त्वाम् देवाः सुखम् एधन्ति सर्वशः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
कर्ता कर्तृ pos=n,g=m,c=1,n=s
विकर्ता विकर्तृ pos=n,g=m,c=1,n=s
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
इह इह pos=i
सर्वशः सर्वशस् pos=i
आराधयित्वा आराधय् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
सुखम् सुख pos=n,g=n,c=2,n=s
एधन्ति एध् pos=v,p=3,n=p,l=lat
सर्वशः सर्वशस् pos=i