Original

तव विक्रमणैर्देवा निर्वाणमगमन्परम् ।पराभवं च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते ॥ १८ ॥

Segmented

तव विक्रमणैः देवा निर्वाणम् अगमन् परम् पराभवम् च दैत्य-इन्द्राः त्वयि क्रुद्धे महा-द्युति

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
विक्रमणैः विक्रमण pos=n,g=n,c=3,n=p
देवा देव pos=n,g=m,c=1,n=p
निर्वाणम् निर्वाण pos=n,g=n,c=2,n=s
अगमन् गम् pos=v,p=3,n=p,l=lun
परम् पर pos=n,g=n,c=2,n=s
पराभवम् पराभव pos=n,g=m,c=2,n=s
pos=i
दैत्य दैत्य pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s
क्रुद्धे क्रुध् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s