Original

देवानां मानुषाणां च सर्वभूतसुखावहः ।त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वयाहृताः ।असुराणां समृद्धानां विनाशश्च त्वया कृतः ॥ १७ ॥

Segmented

देवानाम् मानुषाणाम् च सर्व-भूत-सुख-आवहः त्रिभिः विक्रमणैः देव त्रयो लोकास् त्वया आहृताः असुराणाम् समृद्धानाम् विनाशः च त्वया कृतः

Analysis

Word Lemma Parse
देवानाम् देव pos=n,g=m,c=6,n=p
मानुषाणाम् मानुष pos=n,g=m,c=6,n=p
pos=i
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
सुख सुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=n,c=3,n=p
विक्रमणैः विक्रमण pos=n,g=n,c=3,n=p
देव देव pos=n,g=m,c=8,n=s
त्रयो त्रि pos=n,g=m,c=1,n=p
लोकास् लोक pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
आहृताः आहृ pos=va,g=m,c=1,n=p,f=part
असुराणाम् असुर pos=n,g=m,c=6,n=p
समृद्धानाम् समृध् pos=va,g=m,c=6,n=p,f=part
विनाशः विनाश pos=n,g=m,c=1,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part