Original

इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः ।प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः ॥ १४ ॥

Segmented

इन्द्र-सोम-अग्नि-वरुणाः देव-असुर-महोरगाः प्रह्वास् त्वाम् उपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
सोम सोम pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
वरुणाः वरुण pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
महोरगाः महोरग pos=n,g=m,c=1,n=p
प्रह्वास् प्रह्व pos=a,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
स्तुवन्तो स्तु pos=va,g=m,c=1,n=p,f=part
विविधैः विविध pos=a,g=m,c=3,n=p
स्तवैः स्तव pos=n,g=m,c=3,n=p