Original

शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ ।निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत ।बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः ॥ १२ ॥

Segmented

शिरस् ते गगनम् देव नेत्रे शशि-दिवाकरौ निःश्वासः पवनः च अपि तेजो ऽग्निः च ते अच्युत बाहवस् ते दिशः सर्वाः कुक्षिः च अपि महा-अर्णवः

Analysis

Word Lemma Parse
शिरस् शिरस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
गगनम् गगन pos=n,g=n,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
नेत्रे नेत्र pos=n,g=n,c=1,n=d
शशि शशिन् pos=n,comp=y
दिवाकरौ दिवाकर pos=n,g=m,c=1,n=d
निःश्वासः निःश्वास pos=n,g=m,c=1,n=s
पवनः पवन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तेजो तेजस् pos=n,g=n,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s
बाहवस् बाहु pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
कुक्षिः कुक्षि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
अर्णवः अर्णव pos=n,g=m,c=1,n=s