Original

त्वया देव प्रजाः सर्वाः सदेवासुरमानवाः ।स्थावराणि च भूतानि जङ्गमानि तथैव च ।ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते ॥ ११ ॥

Segmented

त्वया देव प्रजाः सर्वाः स देव-असुर-मानव स्थावराणि च भूतानि जङ्गमानि तथा एव च ब्रह्म वेदाः च वेद्यम् च त्वया सृष्टम् महा-द्युति

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
देव देव pos=n,g=m,c=8,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
मानव मानव pos=n,g=f,c=1,n=p
स्थावराणि स्थावर pos=a,g=n,c=1,n=p
pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
जङ्गमानि जङ्गम pos=a,g=n,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
वेद्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s