Original

तस्य प्रीतः स भगवान्साक्षाद्दर्शनमेयिवान् ।दृष्ट्वैव चर्षिः प्रह्वस्तं तुष्टाव विविधैः स्तवैः ॥ १० ॥

Segmented

तस्य प्रीतः स भगवान् साक्षाद् दर्शनम् एयिवान् दृष्ट्वा एव च ऋषिः प्रह्वस् तम् तुष्टाव विविधैः स्तवैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
एयिवान् pos=va,g=m,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
एव एव pos=i
pos=i
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्रह्वस् प्रह्व pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तुष्टाव स्तु pos=v,p=3,n=s,l=lit
विविधैः विविध pos=a,g=m,c=3,n=p
स्तवैः स्तव pos=n,g=m,c=3,n=p