Original

वैशंपायन उवाच ।युधिष्ठिरो धर्मराजः पप्रच्छ भरतर्षभ ।मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम् ॥ १ ॥

Segmented

वैशम्पायन उवाच युधिष्ठिरो धर्म-राजः पप्रच्छ भरत-ऋषभ मार्कण्डेयम् तपः-वृद्धम् दीर्घ-आयुषम् अकल्मषम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
मार्कण्डेयम् मार्कण्डेय pos=n,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
वृद्धम् वृध् pos=va,g=m,c=2,n=s,f=part
दीर्घ दीर्घ pos=a,comp=y
आयुषम् आयुष pos=n,g=m,c=2,n=s
अकल्मषम् अकल्मष pos=a,g=m,c=2,n=s