Original

स एवमुक्तोऽब्रवीदेनम् ।अस्ति खल्विन्द्रद्युम्नसरो नाम ।तस्मिन्नाडीजङ्घो नाम बकः प्रतिवसति ।सोऽस्मत्तश्चिरजाततरः ।तं पृच्छेति ॥ ९ ॥

Segmented

स एवम् उक्तो ऽब्रवीद् एनम् अस्ति खलु इन्द्रद्युम्न-सरः नाम तस्मिन् नाडीजङ्घः नाम बकः प्रतिवसति सो मद् चिरजाततरः तम् पृच्छ इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
एनम् एनद् pos=n,g=m,c=2,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
खलु खलु pos=i
इन्द्रद्युम्न इन्द्रद्युम्न pos=n,comp=y
सरः सरस् pos=n,g=n,c=1,n=s
नाम नाम pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
नाडीजङ्घः नाडीजङ्घ pos=n,g=m,c=1,n=s
नाम नाम pos=i
बकः बक pos=n,g=m,c=1,n=s
प्रतिवसति प्रतिवस् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
मद् मद् pos=n,g=m,c=5,n=p
चिरजाततरः चिरजाततर pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
पृच्छ प्रच्छ् pos=v,p=2,n=s,l=lot
इति इति pos=i