Original

स एवमुक्तो राजर्षिरिन्द्रद्युम्नः पुनस्तमुलूकमब्रवीत् ।अस्ति कश्चिद्भवतश्चिरजाततर इति ॥ ८ ॥

Segmented

स एवम् उक्तो राजर्षिः इन्द्रद्युम्नः पुनः तम् उलूकम् अब्रवीत् अस्ति कश्चिद् भवतः चिरजाततरः इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
इन्द्रद्युम्नः इन्द्रद्युम्न pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
तम् तद् pos=n,g=m,c=2,n=s
उलूकम् उलूक pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
भवतः भवत् pos=a,g=m,c=5,n=s
चिरजाततरः चिरजाततर pos=a,g=m,c=1,n=s
इति इति pos=i