Original

स मुहूर्तं ध्यात्वाब्रवीदेनम् ।नाभिजाने भवन्तमिति ॥ ७ ॥

Segmented

स मुहूर्तम् ध्यात्वा अब्रवीत् एनम् न अभिजाने भवन्तम् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
ध्यात्वा ध्या pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
अभिजाने अभिज्ञा pos=v,p=1,n=s,l=lat
भवन्तम् भवत् pos=a,g=m,c=2,n=s
इति इति pos=i