Original

स मामश्वो भूत्वा तत्रावहद्यत्र बभूवोलूकः ॥ ५ ॥

Segmented

स माम् अश्वो भूत्वा तत्र अवहत् यत्र बभूव उलूकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अश्वो अश्व pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
तत्र तत्र pos=i
अवहत् वह् pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
बभूव भू pos=v,p=3,n=s,l=lit
उलूकः उलूक pos=n,g=m,c=1,n=s