Original

अस्ति खलु हिमवति प्राकारकर्णो नामोलूकः ।स भवन्तं यदि जानीयात् ।प्रकृष्टे चाध्वनि हिमवान् ।तत्रासौ प्रतिवसतीति ॥ ४ ॥

Segmented

अस्ति खलु हिमवति प्राकारकर्णो नाम उलूकः स भवन्तम् यदि जानीयात् प्रकृष्टे च अध्वनि हिमवान् तत्र असौ प्रतिवसति इति

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
खलु खलु pos=i
हिमवति हिमवन्त् pos=n,g=m,c=7,n=s
प्राकारकर्णो प्राकारकर्ण pos=n,g=m,c=1,n=s
नाम नाम pos=i
उलूकः उलूक pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
यदि यदि pos=i
जानीयात् ज्ञा pos=v,p=3,n=s,l=vidhilin
प्रकृष्टे प्रकृष्ट pos=a,g=m,c=7,n=s
pos=i
अध्वनि अध्वन् pos=n,g=m,c=7,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
प्रतिवसति प्रतिवस् pos=v,p=3,n=s,l=lat
इति इति pos=i