Original

तमहमब्रुवम् ।न वयं रासायनिकाः शरीरोपतापेनात्मनः समारभामहेऽर्थानामनुष्ठानम् ॥ ३ ॥

Segmented

तम् अहम् अब्रुवम् न वयम् रासायनिकाः शरीर-उपतापेन आत्मनः समारभामहे ऽर्थानाम् अनुष्ठानम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
pos=i
वयम् मद् pos=n,g=,c=1,n=p
रासायनिकाः रासायनिक pos=a,g=m,c=1,n=p
शरीर शरीर pos=n,comp=y
उपतापेन उपताप pos=n,g=m,c=3,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
समारभामहे समारभ् pos=v,p=1,n=p,l=lat
ऽर्थानाम् अर्थ pos=n,g=m,c=6,n=p
अनुष्ठानम् अनुष्ठान pos=n,g=n,c=2,n=s