Original

अथैनानब्रवीदसौ ।ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानो राजर्षिर्नृगस्तस्मात्कृच्छ्रात्समुद्धृत्य पुनः स्वर्गं प्रतिपादित इति ॥ २८ ॥

Segmented

अथ एनान् अब्रवीद् असौ ननु देवकीपुत्रेन अपि कृष्णेन नरके मज्जमानो राजर्षिः नृगः तस्मात् कृच्छ्रात् समुद्धृत्य पुनः स्वर्गम् प्रतिपादित इति

Analysis

Word Lemma Parse
अथ अथ pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
असौ अदस् pos=n,g=m,c=1,n=s
ननु ननु pos=i
देवकीपुत्रेन देवकीपुत्र pos=n,g=m,c=3,n=s
अपि अपि pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
नरके नरक pos=n,g=m,c=7,n=s
मज्जमानो मज्ज् pos=va,g=m,c=1,n=s,f=part
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
नृगः नृग pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
समुद्धृत्य समुद्धृ pos=vi
पुनः पुनर् pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
प्रतिपादित प्रतिपादय् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i