Original

पाण्डवाश्चोचुः प्रीताः ।साधु ।शोभनं कृतं भवता राजानमिन्द्रद्युम्नं स्वर्गलोकाच्च्युतं स्वे स्थाने स्वर्गे पुनः प्रतिपादयतेति ॥ २७ ॥

Segmented

पाण्डवाः च ऊचुः प्रीताः साधु शोभनम् कृतम् भवता राजानम् इन्द्रद्युम्नम् स्वर्ग-लोकात् च्युतम् स्वे स्थाने स्वर्गे पुनः प्रतिपादय् इति

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
साधु साधु pos=a,g=n,c=1,n=s
शोभनम् शोभन pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भवता भवत् pos=a,g=m,c=3,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
इन्द्रद्युम्नम् इन्द्रद्युम्न pos=n,g=m,c=2,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
च्युतम् च्यु pos=va,g=m,c=2,n=s,f=part
स्वे स्व pos=a,g=n,c=7,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
प्रतिपादय् प्रतिपादय् pos=va,g=m,c=3,n=s,f=part
इति इति pos=i