Original

एतन्मयानुभूतं चिरजीविना दृष्टमिति पाण्डवानुवाच मार्कण्डेयः ॥ २६ ॥

Segmented

एतत् मया अनुभूतम् चिर-जीविना दृष्टम् इति पाण्डवान् उवाच मार्कण्डेयः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अनुभूतम् अनुभू pos=va,g=n,c=1,n=s,f=part
चिर चिर pos=a,comp=y
जीविना जीविन् pos=a,g=m,c=3,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
मार्कण्डेयः मार्कण्डेय pos=n,g=m,c=1,n=s