Original

स मां प्राकारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेनैव यानेन संसिद्धो यथोचितं स्थानं प्रतिपन्नः ॥ २५ ॥

Segmented

स माम् प्राकारकर्णम् च उलूकम् यथोचिते स्थाने प्रतिपाद्य तेन एव यानेन संसिद्धो यथोचितम् स्थानम् प्रतिपन्नः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
प्राकारकर्णम् प्राकारकर्ण pos=n,g=m,c=2,n=s
pos=i
उलूकम् उलूक pos=n,g=m,c=2,n=s
यथोचिते यथोचित pos=a,g=n,c=7,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
प्रतिपाद्य प्रतिपादय् pos=vi
तेन तद् pos=n,g=n,c=3,n=s
एव एव pos=i
यानेन यान pos=n,g=n,c=3,n=s
संसिद्धो संसिध् pos=va,g=m,c=1,n=s,f=part
यथोचितम् यथोचित pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
प्रतिपन्नः प्रतिपद् pos=va,g=m,c=1,n=s,f=part