Original

इत्येतच्छ्रुत्वा स राजाब्रवीत् ।तिष्ठ तावद्यावदिदानीमिमौ वृद्धौ यथास्थानं प्रतिपादयामीति ॥ २४ ॥

Segmented

इति एतत् श्रुत्वा स राजा अब्रवीत् तिष्ठ तावद् यावद् इदानीम् इमौ वृद्धौ यथास्थानम् प्रतिपादयामि इति

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तावद् तावत् pos=i
यावद् यावत् pos=i
इदानीम् इदानीम् pos=i
इमौ इदम् pos=n,g=m,c=2,n=d
वृद्धौ वृद्ध pos=a,g=m,c=2,n=d
यथास्थानम् यथास्थानम् pos=i
प्रतिपादयामि प्रतिपादय् pos=v,p=1,n=s,l=lat
इति इति pos=i