Original

तस्मात्कल्याणवृत्तः स्यादत्यन्ताय नरो भुवि ।विहाय वृत्तं पापिष्ठं धर्ममेवाभिसंश्रयेत् ॥ २३ ॥

Segmented

तस्मात् कल्याण-वृत्तः स्याद् अत्यन्ताय नरो भुवि विहाय वृत्तम् पापिष्ठम् धर्मम् एव अभिसंश्रयेत्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
कल्याण कल्याण pos=a,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अत्यन्ताय अत्यन्त pos=a,g=n,c=4,n=s
नरो नर pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
विहाय विहा pos=vi
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
पापिष्ठम् पापिष्ठ pos=a,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अभिसंश्रयेत् अभिसंश्रि pos=v,p=3,n=s,l=vidhilin