Original

दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः ।यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ २१ ॥

Segmented

दिवम् स्पृशति भूमिम् च शब्दः पुण्यस्य कर्मणः यावत् स शब्दो भवति तावत् पुरुष उच्यते

Analysis

Word Lemma Parse
दिवम् दिव् pos=n,g=,c=2,n=s
स्पृशति स्पृश् pos=v,p=3,n=s,l=lat
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
पुण्यस्य पुण्य pos=a,g=n,c=6,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
यावत् यावत् pos=i
तद् pos=n,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
तावत् तावत् pos=i
पुरुष पुरुष pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat