Original

वाचश्चाश्रूयन्तेन्द्रद्युम्नं प्रति ।प्रस्तुतस्ते स्वर्गः ।यथोचितं स्थानमभिपद्यस्व ।कीर्तिमानसि ।अव्यग्रो याहीति ॥ २० ॥

Segmented

वाचः च अश्रूयन्त इन्द्रद्युम्नम् प्रति प्रस्तुतः ते स्वर्गः यथोचितम् स्थानम् अभिपद्यस्व कीर्तिमान् असि अव्यग्रो याहि इति

Analysis

Word Lemma Parse
वाचः वाच् pos=n,g=f,c=1,n=p
pos=i
अश्रूयन्त श्रु pos=v,p=3,n=p,l=lan
इन्द्रद्युम्नम् इन्द्रद्युम्न pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
प्रस्तुतः प्रस्तु pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
यथोचितम् यथोचित pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अभिपद्यस्व अभिपद् pos=v,p=2,n=s,l=lot
कीर्तिमान् कीर्तिमत् pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
याहि या pos=v,p=2,n=s,l=lot
इति इति pos=i