Original

अथैतत्कच्छपेनोदाहृतं श्रुत्वा समनन्तरं देवलोकाद्देवरथः प्रादुरासीत् ॥ १९ ॥

Segmented

अथ एतत् कच्छपेन उदाहृतम् श्रुत्वा समनन्तरम् देव-लोकात् देव-रथः प्रादुरासीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
कच्छपेन कच्छप pos=n,g=m,c=3,n=s
उदाहृतम् उदाहृ pos=va,g=n,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
समनन्तरम् समनन्तर pos=a,g=n,c=2,n=s
देव देव pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
देव देव pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan