Original

स मुहूर्तं ध्यात्वा बाष्पपूर्णनयन उद्विग्नहृदयो वेपमानो विसंज्ञकल्पः प्राञ्जलिरब्रवीत् ।किमहमेनं न प्रत्यभिजानामि ।अहं ह्यनेन सहस्रकृत्वः पूर्वमग्निचितिषूपहितपूर्वः ।सरश्चेदमस्य दक्षिणादत्ताभिर्गोभिरतिक्रममाणाभिः कृतम् ।अत्र चाहं प्रतिवसामीति ॥ १८ ॥

Segmented

स मुहूर्तम् ध्यात्वा बाष्प-पूर्ण-नयनः उद्विग्न-हृदयः वेपमानो विसंज्ञ-कल्पः प्राञ्जलिः अब्रवीत् किम् अहम् एनम् न प्रत्यभिजानामि अहम् हि अनेन सहस्र-कृत्वस् पूर्वम् अग्नि-चितीषु उपधा-पूर्वः सरः च इदम् अस्य दक्षिणा-दत्ताभिः गोभिः अतिक्रममाणाभिः कृतम् अत्र च अहम् प्रतिवसामि इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
ध्यात्वा ध्या pos=vi
बाष्प बाष्प pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
उद्विग्न उद्विज् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
वेपमानो विप् pos=va,g=m,c=1,n=s,f=part
विसंज्ञ विसंज्ञ pos=a,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
किम् किम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
प्रत्यभिजानामि प्रत्यभिज्ञा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
सहस्र सहस्र pos=n,comp=y
कृत्वस् कृत्वस् pos=i
पूर्वम् पूर्वम् pos=i
अग्नि अग्नि pos=n,comp=y
चितीषु चिति pos=n,g=f,c=7,n=p
उपधा उपधा pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
सरः सरस् pos=n,g=n,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
दक्षिणा दक्षिणा pos=n,comp=y
दत्ताभिः दा pos=va,g=f,c=3,n=p,f=part
गोभिः गो pos=n,g=,c=3,n=p
अतिक्रममाणाभिः अतिक्रम् pos=va,g=f,c=3,n=p,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अत्र अत्र pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रतिवसामि प्रतिवस् pos=v,p=1,n=s,l=lat
इति इति pos=i