Original

एतच्छ्रुत्वा स कच्छपस्तस्मात्सरस उत्थायाभ्यगच्छद्यत्र तिष्ठामो वयं तस्य सरसस्तीरे ॥ १६ ॥

Segmented

एतत् श्रुत्वा स कच्छपः तस्मात् सरस उत्थाय अभ्यगच्छत् यत्र तिष्ठामो वयम् तस्य सरसः तीरे

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
कच्छपः कच्छप pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
सरस सरस् pos=n,g=n,c=5,n=s
उत्थाय उत्था pos=vi
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
तिष्ठामो स्था pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
तस्य तद् pos=n,g=n,c=6,n=s
सरसः सरस् pos=n,g=n,c=6,n=s
तीरे तीर pos=n,g=n,c=7,n=s