Original

ततः स बकस्तमकूपारं कच्छपं विज्ञापयामास ।अस्त्यस्माकमभिप्रेतं भवन्तं कंचिदर्थमभिप्रष्टुम् ।साध्वागम्यतां तावदिति ॥ १५ ॥

Segmented

ततः स बकः तम् अकूपारम् कच्छपम् विज्ञापयामास अस्ति नः अभिप्रेतम् भवन्तम् कंचिद् अर्थम् अभिप्रष्टुम् साधु आगम्यताम् तावद् इति

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
बकः बक pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अकूपारम् अकूपार pos=n,g=m,c=2,n=s
कच्छपम् कच्छप pos=n,g=m,c=2,n=s
विज्ञापयामास विज्ञापय् pos=v,p=3,n=s,l=lit
अस्ति अस् pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
अभिप्रेतम् अभिप्रे pos=va,g=n,c=1,n=s,f=part
भवन्तम् भवत् pos=a,g=m,c=2,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिप्रष्टुम् अभिप्रछ् pos=vi
साधु साधु pos=a,g=n,c=1,n=s
आगम्यताम् आगम् pos=v,p=3,n=s,l=lot
तावद् तावत् pos=i
इति इति pos=i