Original

स नोऽब्रवीदस्ति खल्विहैव सरस्यकूपारो नाम कच्छपः प्रतिवसति ।स मत्तश्चिरजाततर इति ।स यदि कथंचिदभिजानीयादिमं राजानं तमकूपारं पृच्छाम इति ॥ १४ ॥

Segmented

स नो ऽब्रवीद् अस्ति खलु इह एव सरस्यकूपारो नाम कच्छपः प्रतिवसति स मत्तः चिरजाततरः इति स यदि कथंचिद् अभिजानीयाद् इमम् राजानम् तम् अकूपारम् पृच्छाम इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=2,n=p
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अस्ति अस् pos=v,p=3,n=s,l=lat
खलु खलु pos=i
इह इह pos=i
एव एव pos=i
सरस्यकूपारो सरस्यकूपार pos=n,g=m,c=1,n=s
नाम नाम pos=i
कच्छपः कच्छप pos=n,g=m,c=1,n=s
प्रतिवसति प्रतिवस् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
चिरजाततरः चिरजाततर pos=a,g=m,c=1,n=s
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
यदि यदि pos=i
कथंचिद् कथंचिद् pos=i
अभिजानीयाद् अभिज्ञा pos=v,p=3,n=s,l=vidhilin
इमम् इदम् pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अकूपारम् अकूपार pos=n,g=m,c=2,n=s
पृच्छाम प्रच्छ् pos=v,p=1,n=p,l=lat
इति इति pos=i