Original

ततः सोऽस्माभिः पृष्टः ।अस्ति कश्चिदन्यो भवतश्चिरजाततर इति ॥ १३ ॥

Segmented

ततः सो ऽस्माभिः पृष्टः अस्ति कश्चिद् अन्यो भवतः चिरजाततरः इति

Analysis

Word Lemma Parse
ततः ततस् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽस्माभिः मद् pos=n,g=,c=3,n=p
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
भवतः भवत् pos=a,g=m,c=5,n=s
चिरजाततरः चिरजाततर pos=a,g=m,c=1,n=s
इति इति pos=i