Original

स एवमुक्तोऽब्रवीन्मुहूर्तं ध्यात्वा ।नाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति ॥ १२ ॥

Segmented

स एवम् उक्तो अब्रवीत् मुहूर्तम् ध्यात्वा न अभिजानामि अहम् इन्द्रद्युम्नम् राजानम् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
ध्यात्वा ध्या pos=vi
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
इन्द्रद्युम्नम् इन्द्रद्युम्न pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
इति इति pos=i