Original

तत इन्द्रद्युम्नो मां चोलूकं चादाय तत्सरोऽगच्छद्यत्रासौ नाडीजङ्घो नाम बको बभूव ॥ १० ॥

Segmented

तत इन्द्रद्युम्नो माम् च उलूकम् च आदाय तत् सरो ऽगच्छद् यत्र असौ नाडीजङ्घो नाम बको बभूव

Analysis

Word Lemma Parse
तत ततस् pos=i
इन्द्रद्युम्नो इन्द्रद्युम्न pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
उलूकम् उलूक pos=n,g=m,c=2,n=s
pos=i
आदाय आदा pos=vi
तत् तद् pos=n,g=n,c=2,n=s
सरो सरस् pos=n,g=n,c=2,n=s
ऽगच्छद् गम् pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
नाडीजङ्घो नाडीजङ्घ pos=n,g=m,c=1,n=s
नाम नाम pos=i
बको बक pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit