Original

वैशंपायन उवाच ।मार्कण्डेयमृषयः पाण्डवाश्च पर्यपृच्छन् ।अस्ति कश्चिद्भवतश्चिरजाततर इति ॥ १ ॥

Segmented

वैशंपायन उवाच मार्कण्डेयम् ऋषयः पाण्डवाः च पर्यपृच्छन् अस्ति कश्चिद् भवतः चिरजाततरः इति

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मार्कण्डेयम् मार्कण्डेय pos=n,g=m,c=2,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
पर्यपृच्छन् परिप्रच्छ् pos=v,p=3,n=p,l=lan
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
भवतः भवत् pos=a,g=m,c=5,n=s
चिरजाततरः चिरजाततर pos=a,g=m,c=1,n=s
इति इति pos=i