Original

स श्रुत्वाचिन्तयत् ।नेह मनुष्यगतिं पश्यामि ।कस्य खल्वयं गीतशब्द इति ॥ ९ ॥

Segmented

स श्रुत्वा अचिन्तयत् न इह मनुष्य-गतिम् पश्यामि कस्य खलु अयम् गीत-शब्दः इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan
pos=i
इह इह pos=i
मनुष्य मनुष्य pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
कस्य pos=n,g=m,c=6,n=s
खलु खलु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
गीत गीत pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
इति इति pos=i