Original

मार्कण्डेय उवाच ।श्रुत्वा वचः स मुनी राजपुत्र्यास्तथास्त्विति प्राह कुरुप्रवीर ।ततः स राजा मुदितो बभूव वाम्यौ चास्मै संप्रददौ प्रणम्य ॥ ८२ ॥

Segmented

मार्कण्डेय उवाच श्रुत्वा वचः स मुनी राज-पुत्र्याः तथा अस्तु इति प्राह कुरु-प्रवीर ततः स राजा मुदितो बभूव वाम्यौ च अस्मै सम्प्रददौ प्रणम्य

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मुनी मुनि pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्र्याः पुत्री pos=n,g=f,c=6,n=s
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
प्रवीर प्रवीर pos=n,g=m,c=8,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
वाम्यौ वाम्य pos=a,g=m,c=2,n=d
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
सम्प्रददौ सम्प्रदा pos=v,p=3,n=s,l=lit
प्रणम्य प्रणम् pos=vi