Original

राजपुत्र्युवाच ।वरं वृणे भगवन्नेकमेव विमुच्यतां किल्बिषादद्य भर्ता ।शिवेन चाध्याहि सपुत्रबान्धवं वरो वृतो ह्येष मया द्विजाग्र्य ॥ ८१ ॥

Segmented

राज-पुत्री उवाच वरम् वृणे भगवन्न् एकम् एव विमुच्यताम् किल्बिषाद् अद्य भर्ता शिवेन स पुत्र-बान्धवम् सपुत्रबान्धवम् वरो हि एष ह्येष मया

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वरम् वर pos=n,g=m,c=2,n=s
वृणे वृ pos=v,p=1,n=s,l=lat
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
एकम् एक pos=n,g=m,c=2,n=s
एव एव pos=i
विमुच्यताम् विमुच् pos=v,p=3,n=s,l=lot
किल्बिषाद् किल्बिष pos=n,g=n,c=5,n=s
अद्य अद्य pos=i
भर्ता भर्तृ pos=n,g=m,c=1,n=s
शिवेन शिव pos=n,g=m,c=3,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
सपुत्रबान्धवम् वर pos=n,g=m,c=1,n=s
वरो वृ pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
ह्येष मद् pos=n,g=,c=3,n=s
मया द्विजाग्र्य pos=n,g=m,c=8,n=s