Original

वामदेव उवाच ।त्वया त्रातं राजकुलं शुभेक्षणे वरं वृणीष्वाप्रतिमं ददानि ते ।प्रशाधीमं स्वजनं राजपुत्रि इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये ॥ ८० ॥

Segmented

वामदेव उवाच त्वया त्रातम् राज-कुलम् शुभ-ईक्षणे वरम् वृणीष्व अप्रतिमम् ददानि ते प्रशाधि इमम् स्व-जनम् राज-पुत्रि इक्ष्वाकु-राज्यम् सु महत् च अपि अनिन्द्ये

Analysis

Word Lemma Parse
वामदेव वामदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वया त्वद् pos=n,g=,c=3,n=s
त्रातम् त्रा pos=va,g=n,c=1,n=s,f=part
राज राजन् pos=n,comp=y
कुलम् कुल pos=n,g=n,c=1,n=s
शुभ शुभ pos=a,comp=y
ईक्षणे ईक्षण pos=n,g=f,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
अप्रतिमम् अप्रतिम pos=a,g=m,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रि पुत्री pos=n,g=f,c=8,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अनिन्द्ये अनिन्द्य pos=a,g=f,c=8,n=s