Original

मार्कण्डेय उवाच ।ततस्तथा कृतवान्पार्थिवस्तु ततो मुनिं राजपुत्री बभाषे ।यथा युक्तं वामदेवाहमेनं दिने दिने संविशन्ती व्यशंसम् ।ब्राह्मणेभ्यो मृगयन्ती सूनृतानि तथा ब्रह्मन्पुण्यलोकं लभेयम् ॥ ७९ ॥

Segmented

मार्कण्डेय उवाच ततस् तथा कृतवान् पार्थिवः तु ततो मुनिम् राज-पुत्री बभाषे यथा युक्तम् वामदेव अहम् एनम् दिने दिने संविशन्ती व्यशंसम् ब्राह्मणेभ्यो मृगयन्ती सूनृतानि तथा ब्रह्मन् पुण्य-लोकम् लभेयम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तथा तथा pos=i
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
मुनिम् मुनि pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
वामदेव वामदेव pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
दिने दिन pos=n,g=n,c=7,n=s
दिने दिन pos=n,g=n,c=7,n=s
संविशन्ती संविश् pos=va,g=f,c=1,n=s,f=part
व्यशंसम् विशंस् pos=v,p=1,n=s,l=lan
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=5,n=p
मृगयन्ती मृगय् pos=va,g=f,c=1,n=s,f=part
सूनृतानि सूनृत pos=a,g=n,c=2,n=p
तथा तथा pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पुण्य पुण्य pos=a,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
लभेयम् लभ् pos=v,p=1,n=s,l=vidhilin