Original

वामदेव उवाच ।संस्पृशैनां महिषीं सायकेन ततस्तस्मादेनसो मोक्ष्यसे त्वम् ॥ ७८ ॥

Segmented

वामदेव उवाच संस्पृश एनाम् महिषीम् सायकेन ततस् तस्मात् एनसो मोक्ष्यसे त्वम्

Analysis

Word Lemma Parse
वामदेव वामदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संस्पृश संस्पृश् pos=v,p=2,n=s,l=lot
एनाम् एनद् pos=n,g=f,c=2,n=s
महिषीम् महिषी pos=n,g=f,c=2,n=s
सायकेन सायक pos=n,g=m,c=3,n=s
ततस् ततस् pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
एनसो एनस् pos=n,g=n,c=5,n=s
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s