Original

राजोवाच ।इक्ष्वाकवः पश्यत मां गृहीतं न वै शक्नोम्येष शरं विमोक्तुम् ।न चास्य कर्तुं नाशमभ्युत्सहामि आयुष्मान्वै जीवतु वामदेवः ॥ ७७ ॥

Segmented

राजा उवाच इक्ष्वाकवः पश्यत माम् गृहीतम् न वै शक्नोमि एष शरम् विमोक्तुम् न च अस्य कर्तुम् नाशम् अभ्युत्सहामि आयुष्मान् वै जीवतु वामदेवः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इक्ष्वाकवः इक्ष्वाकु pos=n,g=m,c=8,n=p
पश्यत पश् pos=v,p=2,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
गृहीतम् ग्रह् pos=va,g=m,c=2,n=s,f=part
pos=i
वै वै pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
शरम् शर pos=n,g=m,c=2,n=s
विमोक्तुम् विमुच् pos=vi
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कर्तुम् कृ pos=vi
नाशम् नाश pos=n,g=m,c=2,n=s
अभ्युत्सहामि अभ्युत्सह् pos=v,p=1,n=s,l=lat
आयुष्मान् आयुष्मत् pos=a,g=m,c=1,n=s
वै वै pos=i
जीवतु जीव् pos=v,p=3,n=s,l=lot
वामदेवः वामदेव pos=n,g=m,c=1,n=s