Original

वामदेव उवाच ।यं त्वमेनं सायकं घोररूपं विषेण दिग्धं मम संदधासि ।न त्वमेनं शरवर्यं विमोक्तुं संधातुं वा शक्ष्यसि मानवेन्द्र ॥ ७६ ॥

Segmented

वामदेव उवाच यम् त्वम् एनम् सायकम् घोर-रूपम् विषेण दिग्धम् मम संदधासि न त्वम् एनम् शर-वर्यम् विमोक्तुम् संधातुम् वा शक्ष्यसि मानवेन्द्र

Analysis

Word Lemma Parse
वामदेव वामदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यम् यद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
सायकम् सायक pos=n,g=m,c=2,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
विषेण विष pos=n,g=n,c=3,n=s
दिग्धम् दिह् pos=va,g=m,c=2,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
संदधासि संधा pos=v,p=2,n=s,l=lat
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्यम् वर्य pos=a,g=m,c=2,n=s
विमोक्तुम् विमुच् pos=vi
संधातुम् संधा pos=vi
वा वा pos=i
शक्ष्यसि शक् pos=v,p=2,n=s,l=lrt
मानवेन्द्र मानवेन्द्र pos=n,g=m,c=8,n=s