Original

इक्ष्वाकवो हन्त चरामि वः प्रियं निहन्मीमं विप्रमद्य प्रमथ्य ।आनीयतामपरस्तिग्मतेजाः पश्यध्वं मे वीर्यमद्य क्षितीशाः ॥ ७५ ॥

Segmented

इक्ष्वाकवो हन्त चरामि वः प्रियम् निहन्मि इमम् विप्रम् अद्य प्रमथ्य आनीयताम् अपरः तिग्म-तेजाः पश्यध्वम् मे वीर्यम् अद्य क्षितीशाः

Analysis

Word Lemma Parse
इक्ष्वाकवो इक्ष्वाकु pos=n,g=m,c=8,n=p
हन्त हन्त pos=i
चरामि चर् pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=6,n=p
प्रियम् प्रिय pos=a,g=n,c=2,n=s
निहन्मि निहन् pos=v,p=1,n=s,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
प्रमथ्य प्रमथ् pos=vi
आनीयताम् आनी pos=v,p=3,n=s,l=lot
अपरः अपर pos=n,g=m,c=1,n=s
तिग्म तिग्म pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पश्यध्वम् पश् pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
क्षितीशाः क्षितीश pos=n,g=m,c=8,n=p