Original

मार्कण्डेय उवाच ।एवमुक्तो वामदेवेन राजन्नन्तःपुरे राजपुत्रं जघान ।स सायकस्तिग्मतेजा विसृष्टः श्रुत्वा दलस्तच्च वाक्यं बभाषे ॥ ७४ ॥

Segmented

मार्कण्डेय उवाच एवम् उक्तो वामदेवेन राजन्न् अन्तःपुरे राज-पुत्रम् जघान स सायकः तिग्म-तेजाः विसृष्टः श्रुत्वा दलः तत् च वाक्यम् बभाषे

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
वामदेवेन वामदेव pos=n,g=m,c=3,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अन्तःपुरे अन्तःपुर pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
सायकः सायक pos=n,g=m,c=1,n=s
तिग्म तिग्म pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
विसृष्टः विसृज् pos=va,g=m,c=1,n=s,f=part
श्रुत्वा श्रु pos=vi
दलः दल pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit